संदेश

शिव मानस पूजा लेबल वाली पोस्ट दिखाई जा रही हैं

शिव मानस पूजा Shiv Mans Pujaरत्नैः कल्पितमासनं हिमजलैः-ratnaih kalpitmasnm himjalaih

चित्र
शिव मानस पूजा (hindi/English) रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं           नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् । जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा           दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं           भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं           तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं           वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा । साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया           संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं           पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः । संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो           यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ 4 ॥ कर चरण कृतं वाक्कायजं कर्मजं वा           श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्-क्षमस्व           जय जय