संदेश

stuti लेबल वाली पोस्ट दिखाई जा रही हैं

श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम्-Vishnu Ashtottr Sat Nam Stotram-Vasudevm HrishiKeshm Vamanm

॥ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ॥ (Hindi/English) वासुदेवं हृषीकेशं वामनं जलशायिनम् ।           जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥ वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् ।           अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ 2 ॥ नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् ।           गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ 3 ॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ।           चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ 4 ॥ वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् ।           त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ॥ 5 ॥ रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् ।           श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ 6 ॥ दामोदरं दमोपेतं केशवं केशिसूदनम् ।           वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ॥ 7 ॥ हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।           सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥ हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् ।           मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ 9 ॥ ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।           सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमु

नारायण सूक्तम्-Narayan Suktam-ॐ सह नाववतु । सह नौ भुनक्तु-Om Sah Navavtu-Sah Nau Bhunktu

चित्र
नारायण सूक्तम् ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः शांतिः शांतिः ॥ सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।      विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् ।      विश्वमेवेदं पुरुष-स्तद्विश्व-मुपजीवति । पतिं विश्वस्यात्मेश्वरग्ं शाश्वतग् शिव-मच्युतम् ।      नारायणं महाज्ञेयं विश्वात्मान परायणम् । नारायणपरो ज्योतिरात्मा नारायणः परः ।      नारायणपरं ब्रह्म तत्त्वं नारायणः परः । नारायणं ध्याता ध्यानं नारायणः परः ।      यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥ अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।      अनंतमव्ययं कविग्ं समुद्रेंऽतं विश्वशंभुवम् । पद्मकोश-प्रतीकाशग्ं हृदयं चाप्यधोमुखम् ।      अधो निष्ट्या वितस्यांते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाती विश्वस्यायतनं महत् ।      संततग्ं शिलाभिस्तु लंबत्याकोशसन्निभम् । तस्यांते सुषिरग्ं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ।      तस्य मध्ये महानग्नि-र्विश्वार्चि-र्विश्वतोमुखः । सोऽग्रभुग्विभजंतिष्ठ-न्नाहारमजरः कविः ।

शिवाष्टकम् Shivastkm-प्रभुं प्राणनाथं विभुं विश्वनाथं-prbhum prannathm vibhum vishvanathm

चित्र
 शिवाष्टकम् (hindi/English) प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानंद भाजां ।      भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शंभु मीशानमीडे ॥ 1 ॥ गले रुंडमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालं ।      जटाजूट गंगोत्तरंगैर्विशालं, शिवं शंकरं शंभु मीशानमीडे ॥ 2॥ मुदामाकरं मंडनं मंडयंतं महा मंडलं भस्म भूषाधरं तम् ।      अनादिं ह्यपारं महा मोहमारं, शिवं शंकरं शंभु मीशानमीडे ॥ 3 ॥ वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।      गिरीशं गणेशं सुरेशं महेशं, शिवं शंकरं शंभु मीशानमीडे ॥ 4 ॥ गिरींद्रात्मजा संगृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ।      परब्रह्म ब्रह्मादिभिर्-वंद्यमानं, शिवं शंकरं शंभु मीशानमीडे ॥ 5 ॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोज नम्राय कामं ददानम् ।      बलीवर्धमानं सुराणां प्रधानं, शिवं शंकरं शंभु मीशानमीडे ॥ 6 ॥ शरच्चंद्र गात्रं गणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।      अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शंभु मीशानमीडे ॥ 7 ॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं।      श्मशाने वसंतं मनोजं दहंत

श्री सीताराम स्तोत्रम् Sri Sita Ram Stotrm-अयोध्यापुरनेतारं मिथिलापुरनायिकाम् -ayodhyapur netarm mithila purnayikm

चित्र
श्री सीताराम स्तोत्रम् (hindi/English) अयोध्यापुर नेतारं मिथिलापुर नायिकाम् ।      राघवाणाम लंकारं वैदेहानाम लंक्रियाम् ॥ 1 ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।      सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।      वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।      पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥ 4 ॥ चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् ।      मत्तमातंगगमनं मत्तहंसवधूगताम् ॥ 5 ॥ चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।      चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ 6 ॥ शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।      कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥ दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।      अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 ॥ अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती।      इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥ अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।      तस्य तौ तनुतां पुण्याः संपदः सकलार्थदाः ॥ 10 ॥ एवं श्रीरामचंद्रस्य जानक्याश्च विशेषतः ।      कृतं हन

अच्युताष्टकम् :।अच्युतं केशवं रामनारायणं।Achyutam Keshavam Ramnarayanam-Achyutashtkam

चित्र
अच्युताष्टकम् : (हिंदी/English) अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।   श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरमं राधिकाराधितम्।   इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे।। विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये।  वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम:।। कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे।  अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक।। राक्षसक्षोभित: सीतया शोभितो दण्डकारण्यभूपुण्यताकारण:।   लक्ष्मणेनान्वितो वानरै: सेवितो- गस्त्यसम्पूजितो राघव: पातु माम्।। धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादक:।   पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा।। विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।  वन्यया मालया शोभितोर:स्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे।। कुंचितै: कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयो:।  हारकेयूरकं कंकणप्रोज्ज्वलं किंकिणीमंजुलं श्यामलं तं भजे।। अ

श्री राम चालीसा। श्री रघुवीर भक्त हितकारी।Sri Ram Chalisa-Sri Raghuvir Bhakt Hitkari।

चित्र
श्री राम चालीसा (हिन्दी/English) श्री रघुवीर भक्त हितकारी। सुन लीजै प्रभु अरज हमारी॥      निशिदिन ध्यान धरै जो कोई। ता सम भक्त और नहिं होई ।। ध्यान धरे शिवजी मन माहीं। ब्रह्म इन्द्र पार नहिं पाहीं॥      दूत तुम्हार वीर हनुमाना। जासु प्रभाव तिहूं पुर जाना॥ तब भुज दण्ड प्रचण्ड कृपाला। रावण मारि सुरन प्रतिपाला॥      तुम अनाथ के नाथ गुंसाई। दीनन के हो सदा सहाई॥ ब्रह्मादिक तव पार न पावैं। सदा ईश तुम्हरो यश गावैं॥      चारिउ वेद भरत हैं साखी। तुम भक्तन की लज्जा राखीं॥   गुण गावत शारद मन माहीं। सुरपति ताको पार न पाहीं॥      नाम तुम्हार लेत जो कोई। ता सम धन्य और नहिं होई॥ राम नाम है अपरम्पारा। चारिहु वेदन जाहि पुकारा॥      गणपति नाम तुम्हारो लीन्हो। तिनको प्रथम पूज्य तुम कीन्हो॥ शेष रटत नित नाम तुम्हारा। महि को भार शीश पर धारा॥      फूल समान रहत सो भारा। पाव न कोऊ तुम्हरो पारा॥ भरत नाम तुम्हरो उर धारो। तासों कबहुं न रण में हारो॥      नाम शक्षुहन हृदय प्रकाशा। सुमिरत होत शत्रु कर नाशा॥   लखन तुम्हारे आज्ञाकारी। सदा करत सन्तन रखवारी॥      ताते रण जीते नहिं कोई। युद्घ जुरे यमहूं किन ह

जगन्नाथाष्टकम् BAL Mukundashtakm ।कदाचि त्कालिंदी तटविपिनसंगीतकपरो-kadachit Tkalindi Tat ।

चित्र
जगन्नाथाष्टकम् कदाचि त्कालिंदी तटविपिनसंगीतकपरो,  मुदा गोपीनारी वदनकमलास्वादमधुपः ।      रमाशंभुब्रह्मा मरपतिगणेशार्चितपदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे, दुकूलं नेत्रांते सहचर कटाक्षं विदधते ।      सदा श्रीमद्बृंदा वनवसतिलीलापरिचयो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ महांभोधेस्तीरे कनकरुचिरे नीलशिखरे, वसन्प्रासादांत -स्सहजबलभद्रेण बलिना ।      सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ कथापारावारा स्सजलजलदश्रेणिरुचिरो, रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः ।      सुरेंद्रै राराध्यः श्रुतिगणशिखागीतचरितो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः, स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः ।      दयासिंधु र्भानु स्सकलजगता सिंधुसुतया, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो, निवासी नीलाद्रौ निहितचरणोनंतशिरसि ।      रसानंदो राधा सरसवपुरालिंगनसुखो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥  न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं, न याचे2 हं रम्यां

बाल मुकुंदाष्टकम् BAL Mukundashtkam - करारविंदेन पदारविंदं- Kararvinden Pdarvindam।

चित्र
बाल मुकुंदाष्टकम्  (हिन्दी/English) करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् ।           वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ संहृत्य लोकान्वट पत्र मध्ये शयान माद्यंत विहीन रूपम् ।           सर्वेश्वरं सर्व हिता वतारं बालं मुकुंदं मनसा स्मरामि ॥ इंदीवर श्यामल कोमलांगं इंद्रादि देवार्चित पाद पद्मम् ।           संतान कल्पद्रुम माश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ लंबालकं लंबित हारयष्टिं शृंगार लीलां कितदंत पंक्तिम् ।           बिंबाधरं चारुविशाल नेत्रं बालं मुकुंदं मनसा स्मरामि ॥ शिक्ये निधायाद्यपयोद धीनि बहिर्गतायां व्रज नायिका याम् ।           भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ कलिंद जांत स्थित कालियस्य फणा ग्ररंगेनटन प्रियंतम् ।           तत्पुच्छ हस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ उलूखले बद्ध मुदार शौर्यं उत्तुंग युग्मार्जुन भंगलीलम् ।           उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ आलोक्य मातु र्मुख मादरेण स्तन्यं पिबंतं सरसी रुहाक्षम् ।           सच्चिन्मयं देवमनंत रूपं बालं मुकुंदं मनसा स्मर

नमामि भक्त वत्सलं ।Namami Bhakt Vatsalam ।Manas stuti ।

चित्र
नमामि भक्त वत्सलं (hindi/English) नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥           भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥ निकाम श्याम सुंदरं । भवाम्बुनाथ मंदरं ॥           प्रफुल्ल कंज लोचनं । मदादि दोष मोचनं ॥ प्रलंब बाहु विक्रमं । प्रभोऽप्रमेय वैभवं ॥           निषंग चाप सायकं । धरं त्रिलोक नायकं ॥ दिनेश वंश मंडनं । महेश चाप खंडनं ॥           मुनींद्र संत रंजनं । सुरारि वृन्द भंजनं ॥ मनोज वैरि वंदितं । अजादि देव सेवितं ॥           विशुद्ध बोध विग्रहं । समस्त दूषणापहं ॥ नमामि इंदिरा पतिं । सुखाकरं सतां गतिं ॥           भजे सशक्ति सानुजं । शची पति प्रियानुजं ॥ त्वदंघ्रि मूल ये नराः । भजंति हीन मत्सराः ॥           पतंति नो भवार्णवे । वितर्क वीचि संकुले ॥ विविक्त वासिनः सदा । भजंति मुक्तये मुदा ॥           निरस्य इंद्रियादिकं । प्रयांति ते गतिं स्वकं ॥ तमेकमद्भुतं प्रभुं । निरीहमीश्वरं विभुं ॥           जगद्गुरुं च शाश्वतं । तुरीयमेव केवलं ॥ भजामि भाव वल्लभं । कुयोगिनां सुदुर्लभं ॥           स्वभक्त कल्प पादपं । समं सुसेव्यमन्वहं ॥ अनूप रूप भूपतिं । नतोऽहमुर्विजा पतिं ॥     

श्री भवानी अष्टक।न तातो न माता न बन्धुर्न दाता।Sri Bhavani Ashtak-N Tato N Mata N Bandhurn Data।

चित्र
श्री भवानी अष्टक :- (हिन्दी /हिन्दी भावार्थ ) न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ भवाब्धावपारे महादु:ख्भीरू पपात प्रकामी प्रलोभी प्रमत्त: । कुसंसारपाशप्रबध्द: सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ न् जानामि दानं न च ध्यानयोगम् न जानामि तन्त्रम् न च स्तोत्र स्तोत्रम्न्त्रम् ।  न जानामि पुजाम् न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ न जानामि पुण्यं न जानामि तिर्थम् न जानामि मुक्तिं लयं वा कदाचित् ।  न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ कुकर्मी कुसड्गी कुबुध्दी: कुदास्: कुलाचारहीन्: कदाचारलीन्: ।  कुदृष्टी: कुवाक्यप्रबन्ध्: सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ प्रजेशम् रमेशम् महेशम् सुरेशम् दिनेशम् निशीधेश्वरं वा कदाचित् ।  न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये ।  अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवा

दुर्गा आरती ।जय अम्बे गौरी।Durga Aarti-Jai Ambe Gauri।

चित्र
दुर्गा आरती जय अम्बे गौरी, मैया जय श्यामा गौरी ।      तुमको निशिदिन ध्यावत, हरि ब्रह्मा शिवरी ॥ जय अम्बे..... ॥  मांग सिंदूर विराजत ,टीको मृगमद को।      उज्ज्वल से दोउ नैना ,चंद्रबदन नीको ॥ जय अम्बे.....॥  कनक समान कलेवर, रक्ताम्बर राजै।      रक्तपुष्प गल माला कंठन पर साजै ॥ जय अम्बे.....॥  केहरि वाहन राजत ,खड्ग खप्पर धारी।      सुर-नर मुनिजन सेवत, तिनके दुःख हारी ॥ जय अम्बे.....॥  कानन कुण्डल शोभित ,नासाग्रे मोती।      कोटिक चंद्र दिवाकर ,राजत सम ज्योति ॥ जय अम्बे.....॥  शुम्भ-निशुम्भ बिडारे, महिषासुर घाती।      धूम्र विलोचन नैना, निशिदिन मदमाती ॥ जय अम्बे.....॥  चण्ड मुण्ड संहारे, शोणित बीज हरे ।      मधु कैटभ दोउ मारे ,सुर भयहीन करे ॥ जय अम्बे.....॥   ब्रह्माणी, रुद्राणी ,तुम कमला रानी ।      आगम निगम बखानी तुम शिव पटरानी ॥ जय अम्बे.....॥  चौंसठ योगिनि मंगल गावत, नृत्य करत भैरू।      बाजत ताल मृदंगा ,अरू बाजत डमरू ॥ जय अम्बे.....॥  तुम हो जग की माता, तुम ही हो भर्ता ।      भक्तन की दु:ख हर्ता, सुख सम्पति कर्ता ॥ जय अम्बे.....॥  भुजा चार अति शोभित, वर मुद्रा धारी ।      म