संदेश

Srinu Devi Prvakshyami Kavachm लेबल वाली पोस्ट दिखाई जा रही हैं

नवदुर्गा स्तॊत्रम् NavDurga Stotram Srinu Devi Prvakshyami Kavachm

चित्र
नवदुर्गा स्तॊत्रम् ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।           पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ॥ 1 ॥ अज्ञात्वा कवचं देवि दुर्गामंत्रं च यो जपेत् ।           न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ 2 ॥ उमादेवी शिरः पातु ललाटे शूलधारिणी ।           चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ 3 ॥ सुगंधा नासिकं पातु वदनं सर्वधारिणी ।           जिह्वां च चंडिकादेवी ग्रीवां सौभद्रिका तथा ॥ 4 ॥ अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।           हृदयं ललितादेवी उदरं सिंहवाहिनी ॥ 5 ॥ कटिं भगवती देवी द्वावूरू विंध्यवासिनी ।           महाबला च जंघे द्वे पादौ भूतलवासिनी ॥ 6 ॥ एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।           रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥ 7 ॥ यह भी पढ़ें -श्री भवानी अष्टक।न तातो न माता न बन्धुर्न दाता लिंकः http://amritrahasya.blogspot.com/2021/06/sri-bhavani-ashtak-n-tato-n-mata-n.html ||  श्री आदि शक्ति दुर्गा  ध्यानम्   | | सर्वमंगल मांगल्ये शिवे सवार्थ साधिके। शरण्येत्र्यंबके गौरी नारायणी नमोस्तुते || यह भी पढ़े   द