संदेश

मोह मुद्गरम् लेबल वाली पोस्ट दिखाई जा रही हैं

भज गोविंदम् (मोह मुद्गरम्) Bhaj Govindam Govindam bhaj mudhmate

चित्र
भज गोविंदम् (मोह मुद्गरम्) (hindi/English) भज गोविंदं भज गोविंदं गोविंदं भज मूढमते ।      संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिंकरणे ॥ 1 ॥ मूढ जहीहि धनागम तृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।      यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 ॥ नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहा वेशम् ।      एतन्मांस वसादि विकारं मनसि विचिंतया वारं वारम् ॥ 3 ॥ नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् ।      विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 ॥ यावद्-वित्तोपार्जन सक्तः तावन्-निज परिवारो रक्तः ।      पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥ यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे ।      गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ 6 ॥ बाल स्तावत् क्रीडा सक्तः तरुण स्तावत् तरुणी सक्तः ।      वृद्ध स्तावत्-चिंतामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ॥ 7 ॥ का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।      कस्य त्वं वा कुत आयातः तत्वं चिंतय तदिह भ्रातः ॥ 8 ॥ सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम् ।      न