संदेश

Sri Sita Ram Stotrm लेबल वाली पोस्ट दिखाई जा रही हैं

श्री सीताराम स्तोत्रम् Sri Sita Ram Stotrm-अयोध्यापुरनेतारं मिथिलापुरनायिकाम् -ayodhyapur netarm mithila purnayikm

चित्र
श्री सीताराम स्तोत्रम् (hindi/English) अयोध्यापुर नेतारं मिथिलापुर नायिकाम् ।      राघवाणाम लंकारं वैदेहानाम लंक्रियाम् ॥ 1 ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।      सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।      वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।      पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥ 4 ॥ चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् ।      मत्तमातंगगमनं मत्तहंसवधूगताम् ॥ 5 ॥ चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।      चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ 6 ॥ शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।      कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥ दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।      अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 ॥ अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती।      इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥ अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।      तस्य तौ तनुतां पुण्याः संपदः सकलार्थदाः ॥ 10 ॥ एवं श्रीरामचंद्रस्य जानक्याश्च विशेषतः ।      कृतं हन