संदेश

Sury Vandana लेबल वाली पोस्ट दिखाई जा रही हैं

सूर्याष्टकम् -आदिदेव नमस्तुभ्यं प्रसीद ।Suryashtkam - Aadidev Namstubhym Prasid Mm Bhaskar।

चित्र
 मन चाहा फल देता है सूर्याष्टकम जाप।। (हिन्दी/हिन्दी भावार्थ / English) आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर , दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते  । सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् , श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्  । लोहितं रथमारूढं सर्वलोकपितामहम् , महापापहरं देवं तं सूर्यं प्रणमाम्यहम्  । त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् , महापापहरं देवं तं सूर्यं प्रणमाम्यहम्  । बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च , प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्  । बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् , एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्  । तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् , महापापहरं देवं तं सूर्यं प्रणमाम्यहम्  । तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् , महापापहरं देवं तं सूर्यं प्रणमाम्यहम्  । सूर्य वंदना आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर। दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते।।1।। भावार्थ :–   हे आदिदेव भास्कर!(सूर्य का एक नाम भास्कर भी है) आपको प्रणाम है, आप मुझ पर प्रसन्न हों, हे दिवाकर! आपको नमस्कार है, हे प्रभाकर! आपको प्रण