संदेश

Satakoti लेबल वाली पोस्ट दिखाई जा रही हैं

श्री राम रक्षा स्तोत्रम् RAM Raksha Stotram-चरितं रघुनाथस्य शतकोटि प्रविस्तरम्-Charitm Raghunathasy Satakoti Pravistarm ।

चित्र
श्री राम रक्षा स्तोत्रम् (hindi/हिन्दी भावार्थ /English) ॐ अस्य श्री रामरक्षा स्तोत्रमंत्रस्य बुधकौशिक ऋषिः श्री सीताराम चंद्रोदेवता अनुष्टुप् छंदः सीता शक्तिः श्रीमद् हनुमान् कीलकम् श्रीरामचंद्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥ ध्यानम् ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं ,      पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् । वामांकारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं,       नानालंकार दीप्तं दधतमुरु जटामंडलं रामचंद्रम् ॥ स्तोत्रम् चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।      एकैकमक्षरं पुंसां महापातक नाशनम् ॥ ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ।      जानकी लक्ष्मणोपेतं जटामुकुट मंडितम् ॥ सासितूण धनुर्बाण पाणिं नक्तं चरांतकम् ।      स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।      शिरो मे राघवः पातु फालं दशरथात्मजः ॥ कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती ।      घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः ।      स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ करौ सीता