संदेश

BAL Mukundashtkam लेबल वाली पोस्ट दिखाई जा रही हैं

बाल मुकुंदाष्टकम् BAL Mukundashtkam - करारविंदेन पदारविंदं- Kararvinden Pdarvindam।

चित्र
बाल मुकुंदाष्टकम्  (हिन्दी/English) करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् ।           वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ संहृत्य लोकान्वट पत्र मध्ये शयान माद्यंत विहीन रूपम् ।           सर्वेश्वरं सर्व हिता वतारं बालं मुकुंदं मनसा स्मरामि ॥ इंदीवर श्यामल कोमलांगं इंद्रादि देवार्चित पाद पद्मम् ।           संतान कल्पद्रुम माश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ लंबालकं लंबित हारयष्टिं शृंगार लीलां कितदंत पंक्तिम् ।           बिंबाधरं चारुविशाल नेत्रं बालं मुकुंदं मनसा स्मरामि ॥ शिक्ये निधायाद्यपयोद धीनि बहिर्गतायां व्रज नायिका याम् ।           भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ कलिंद जांत स्थित कालियस्य फणा ग्ररंगेनटन प्रियंतम् ।           तत्पुच्छ हस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ उलूखले बद्ध मुदार शौर्यं उत्तुंग युग्मार्जुन भंगलीलम् ।           उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ आलोक्य मातु र्मुख मादरेण स्तन्यं पिबंतं सरसी रुहाक्षम् ।           सच्चिन्मयं देवमनंत रूपं बालं मुकुंदं मनसा स्मर