संदेश

हनुमान् अष्टोत्तर शतनाम स्तोत्रम् लेबल वाली पोस्ट दिखाई जा रही हैं

हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्-Hanuman Ashtottr Shatnam Stotram

चित्र
हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम् आंजनेयो महावीरो हनुमान्मारुतात्मजः । तत्व ज्ञान प्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥ अशोक वनिकाच्छेत्ता सर्वमाया विभंजनः । सर्वबंध विमोक्ता च रक्षो विध्वंस कारकः ॥ 2 ॥ परविद्या परीहारः परशौर्य विनाशनः । परमंत्र निराकर्ता परयंत्र प्रभेदकः ॥ 3 ॥ सर्वग्रह विनाशी च भीमसेन सहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥ पारिजात द्रुमूलस्थः सर्वमंत्र स्वरूपवान् । सर्वतंत्र स्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्या संपत्प्रदायकः ॥ 6 ॥ कपिसेना नायकश्च भविष्यच्चतुराननः । कुमार ब्रह्मचारी च रत्नकुंडल दीप्तिमान् ॥ 7 ॥ संचल द्वालसन्नद्धलंब मान शिखोज्ज्वलः । गंधर्व विद्यातत्त्वज्ञो महाबल पराक्रमः ॥ 8 ॥ कारा गृह विमोक्ता च शृंखला बंधमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥ वानरः केसरिसुतः सीता शोकनिवारकः । अंजनागर्भ संभूतो बालार्क सदृशाननः ॥ 10 ॥ विभीषण प्रिय करो दशग्रीव कुलांतकः । लक्ष्मण प्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥ चिरंजीवी रामभक्तो दैत्य कार्य विघातकः । अ