संदेश

जगन्नाथाष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

जगन्नाथाष्टकम् BAL Mukundashtakm ।कदाचि त्कालिंदी तटविपिनसंगीतकपरो-kadachit Tkalindi Tat ।

चित्र
जगन्नाथाष्टकम् कदाचि त्कालिंदी तटविपिनसंगीतकपरो,  मुदा गोपीनारी वदनकमलास्वादमधुपः ।      रमाशंभुब्रह्मा मरपतिगणेशार्चितपदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे, दुकूलं नेत्रांते सहचर कटाक्षं विदधते ।      सदा श्रीमद्बृंदा वनवसतिलीलापरिचयो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ महांभोधेस्तीरे कनकरुचिरे नीलशिखरे, वसन्प्रासादांत -स्सहजबलभद्रेण बलिना ।      सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ कथापारावारा स्सजलजलदश्रेणिरुचिरो, रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः ।      सुरेंद्रै राराध्यः श्रुतिगणशिखागीतचरितो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः, स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः ।      दयासिंधु र्भानु स्सकलजगता सिंधुसुतया, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो, निवासी नीलाद्रौ निहितचरणोनंतशिरसि ।      रसानंदो राधा सरसवपुरालिंगनसुखो, जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥  न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं, न याचे2 हं रम्यां