संदेश

Stotram लेबल वाली पोस्ट दिखाई जा रही हैं

श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम्-Vishnu Ashtottr Sat Nam Stotram-Vasudevm HrishiKeshm Vamanm

॥ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ॥ (Hindi/English) वासुदेवं हृषीकेशं वामनं जलशायिनम् ।           जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥ वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् ।           अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ 2 ॥ नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् ।           गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ 3 ॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ।           चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ 4 ॥ वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् ।           त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ॥ 5 ॥ रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् ।           श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ 6 ॥ दामोदरं दमोपेतं केशवं केशिसूदनम् ।           वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ॥ 7 ॥ हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।           सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥ हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् ।           मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ 9 ॥ ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।           सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमु

श्री वेंकटेश्वर वज्र कवच स्तोत्रम् SRI Venkateshvr Vajr Kavach Stotram-Narayanm Parbrhma Sarvkarn karkm-नारायणं परब्रह्म सर्वकारण कारकं

चित्र
श्री वेंकटेश्वर वज्र कवच स्तोत्रम् (Hindi/English) मार्कंडेय उवाच नारायणं परब्रह्म सर्वकारण कारकं,      प्रपद्ये वॆंकटेशाख्यां तदेव कवचं मम । सहस्रशीर्षा पुरुषो वेंकटेशश्शिरो वतु,      प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः। आकाशराट् सुतानाथ आत्मानं मे सदावतु,      देवदेवोत्तमोपायाद्देहं मे वेंकटेश्वरः। सर्वत्र सर्वकालेषु मंगांबाजानिश्वरः,      पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु । य एतद्वज्रकवचमभेद्यं वेंकटेशितुः,      सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः । इति श्री वॆंकटेस्वर वज्रकवचस्तोत्रं संपूर्णं ॥ यह भी पढ़ें :- श्री वेंकटेश्वर अष्टोत्तर शत नामावलि-Venkatesh Ashtotr Sat Namavali-ॐ श्री वेंकटेशाय नमः-Om Shri Venkateshay Namh लिंक  : https://amritrahasya.blogspot.com/2021/07/venkatesh-ashtotr-sat-namavali-om-shri.html SRI VENKATESWAR VAJR KAVACH STOTRM Narayanm Parbrhma Sarvkarn karkm,      Prapdye Venkateshakhyam Tadev Kavchm Mm । Sahstrshirsha Purusho Venkteshssiro Vtu,      Pranesah Prannilyh Pranan Rakshtu Me Harih । Akasharat Sutanath Atmanm Me Sdav