हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्-Hanuman Ashtottr Shatnam Stotram

हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्
आंजनेयो महावीरो हनुमान्मारुतात्मजः । तत्व ज्ञान प्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥
अशोक वनिकाच्छेत्ता सर्वमाया विभंजनः । सर्वबंध विमोक्ता च रक्षो विध्वंस कारकः ॥ 2 ॥

परविद्या परीहारः परशौर्य विनाशनः । परमंत्र निराकर्ता परयंत्र प्रभेदकः ॥ 3 ॥
सर्वग्रह विनाशी च भीमसेन सहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥

पारिजात द्रुमूलस्थः सर्वमंत्र स्वरूपवान् । सर्वतंत्र स्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्या संपत्प्रदायकः ॥ 6 ॥

कपिसेना नायकश्च भविष्यच्चतुराननः । कुमार ब्रह्मचारी च रत्नकुंडल दीप्तिमान् ॥ 7 ॥
संचल द्वालसन्नद्धलंब मान शिखोज्ज्वलः । गंधर्व विद्यातत्त्वज्ञो महाबल पराक्रमः ॥ 8 ॥

कारा गृह विमोक्ता च शृंखला बंधमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥
वानरः केसरिसुतः सीता शोकनिवारकः । अंजनागर्भ संभूतो बालार्क सदृशाननः ॥ 10 ॥

विभीषण प्रिय करो दशग्रीव कुलांतकः । लक्ष्मण प्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥
चिरंजीवी रामभक्तो दैत्य कार्य विघातकः । अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ॥ 12 ॥

लंकिणी भंजनः श्रीमान् सिंहिका प्राण भंजनः । गंधमादन शैलस्थो लंकापुरविदाहकः ॥ 13 ॥
सुग्रीव सचिवो धीरः शूरो दैत्यकुलांतकः । सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ 14 ॥

कामरूपी पिंगलाक्षो वार्धि मैनाक पूजितः । कबलीकृत मार्तांड मंडलो विजितेंदिर्यः ॥ 15 ॥
राम सुग्रीव संधाता महिरावण मर्दनः । स्फटिकाभो वागधीशो नवव्याकृति पंडितः ॥ 16 ॥

चतुर्बाहु र्दीनबंधुर्महात्मा भक्त वत्सलः । संजीवन नगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ 17 ॥
कालनेमि प्रमथनो हरिमर्कट मर्कटः । दांतः शांतः प्रसन्नात्मा शतकंठ मदापहृत् ॥ 18 ॥

योगी राम कथा लोलः सीतान्वेषण पंडितः । वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ 19 ॥
इंद्र जित्प्रहिता मोघ ब्रह्मास्त्र विनिवारकः । पार्थध्वजाग्र संवासी शरपंजर भेदकः ॥ 20 ॥

दश बाहुर्लोर्क पूज्यो जांबवत्प्रीति वर्धनः । सीता समेत श्रीराम पाद सेवा धुरंधरः ॥ 21 ॥
इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ 22 ॥

हनुमान वंदना
अतुलितबलधामं हेमशैलाभदेहम्‌।
दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्‌।
सकलगुणनिधानं वानराणामधीशम्‌।
रघुपतिप्रियभक्तं वातजातं नमामि॥

मनोजवं मारुततुल्यवेगम
जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणम् प्रपद्ये॥

टिप्पणियाँ

अमृत रहस्य, अमृत ज्ञान,

हिंदी गिनती 01 To 100 Numbers Hindi and English Counting ginti

गरुड़जी एवं काकभुशुण्डि संवाद Garud - Kakbhushundi Samvad

विनय पत्रिका-102।हरि! तुम बहुत अनुग्रह किन्हों।Vinay patrika-102।Hari! Tum Bahut Anugrah kinho।

समुद्र मंथन की कथा।Samudra Manthan katha।

विनय पत्रिका 252| तुम सम दीनबन्धु, न दिन कोउ मो सम, सुनहु नृपति रघुराई । Pad No-252 Vinay patrika| पद संख्या 252 ,

विनय पत्रिका-114।माधव! मो समान जग माहीं-Madhav! Mo Saman Jag Mahin-Vinay patrika-114।

गोविंद नामावलि Govind Namavli-श्री श्रीनिवासा गोविंदा श्री वेंकटेशा गोविंदा-Shri Shrinivasa Govinda-Shri Venkatesh Govinda

संकट मोचन हनुमान् स्तोत्रम्-Sankat mochan Strotram-काहे विलम्ब करो अंजनी-सुत-Kahe Vilamb Karo Anjni Sut

श्री विष्णु आरती। Sri Vishnu Aarti।ॐ जय जगदीश हरे।Om Jai Jagdish Hare।

शिव आरती।जय शिव ओंकारा।Shiv Arti। Jay Shiv Omkara।