श्री हयग्रीव स्तोत्रम् Sri Haygriv Stotram-Gyana Nandmym Devm-Nirmal

श्री हयग्रीव स्तोत्रम् (hindi/------)

ज्ञाना नंदमयं देवं निर्मलस्फटिका कृतिं
        आधारं सर्व विद्यानां हयग्रीव मुपास्महे ॥1॥

स्वतस्सिद्धं शुद्ध स्फटिक मणिभू भृत्प्रति भटं
        सुधा सध्रीची भिर्द्युति भिरवदात त्रिभुवनं
अनंतैस्त्रय्यंतैरनु विहित हेषाहल हलं
        हताशेषा वद्यं हय वदन मीडेमहिमहः ॥2॥

समाहा रस्साम्नां प्रति पदमृचां धाम यजुषां
        लयः प्रत्यूहानां लहरि विततिर्बोध जलधेः
कथा दर्पक्षुभ्यत्कथककुल कोलाहल भवं
        हरत्वंतर्ध्वांतं हय वदन हेषाहलहलः ॥3॥

प्राची संध्या काचि दंतर्निशायाः प्रज्ञादृष्टे रंजनश्रीरपूर्वा
        वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥

विशुद्ध विज्ञान घन स्वरूपं विज्ञान विश्राण नबद्ध दीक्षं
        दयानिधिं देहभृतां शरण्य देवं हयग्रीवमहं प्रपद्ये ॥5॥

अपौरुषेयैरपि वाक्प्रपंचैः अद्यापि ते भूतिमदृष्टपारां
        स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ॥6॥

दाक्षिण्य रम्या गिरिशस्य मूर्तिः देवी सरोजासन धर्मपत्नी
        व्यासा दयोऽपि व्यपदेश्यवाचः स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥

मंदोऽभविष्यन्नियतं विरिंचः वाचां निधेर्वांछित भागधेयः
        दैत्या पनीतान् दययैन भूयोऽपि अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥

वितर्क डोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वं
        तेनैव देव त्रिदेशेश्व राणा अस्पृष्ट डोला यितमाधिराज्यम् ॥9॥

अग्नौ समिद्धार्चिषि सप्ततंतोः आतस्थिवान्मंत्रमयं शरीरं
        अखंडसारैर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से ॥10॥

यन्मूल मीदृक्प्रतिभातत्त्वं या मूलमाम्नाय महाद्रु माणां
        तत्त्वेन जानंति विशुद्ध सत्त्वाः त्वाम क्षरामक्षर मातृकां त्वां ॥11॥

अव्या कृताद्व्या कृतवानसि त्वं नामानि रूपाणि च यानि पूर्वं
        शंसंति तेषां चरमां प्रतिष्ठां वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥

मुग्धेंदुनिष्यंदविलोभनीयां मूर्तिं तवानंदसुधाप्रसूतिं
        विपश्चितश्चेतसि भावयंते वेलामुदारामिव दुग्ध सिंधोः ॥13॥

मनोगतं पश्यति यस्सदा त्वां मनीषिणां मानसराजहंसं
        स्वयंपुरोभावविवादभाजः किंकुर्वते तस्य गिरो यथार्हम् ॥14॥

अपि क्षणार्धं कलयंति ये त्वां आप्लावयंतं विशदैर्मयूखैः
        वाचां प्रवाहैरनिवारितैस्ते मंदाकिनीं मंदयितुं क्षमंते ॥15॥

स्वामिन्भवद्द्यानसुधाभिषेकात् वहंति धन्याः पुलकानुबंदं
        अलक्षिते क्वापि निरूढ मूलं अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥

स्वामिन्प्रतीचा हृदयेन धन्याः त्वद्ध्यानचंद्रोदयवर्धमानं
        अमांतमानंदपयोधिमंतः पयोभि रक्ष्णां परिवाहयंति ॥17॥

स्वैरानुभावास् त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण
        विपश्चितोनाथ तरंति मायां वैहारिकीं मोहनपिंछिकां ते ॥18॥

प्राङ्निर्मितानां तपसां विपाकाः प्रत्यग्रनिश्श्रेयससंपदो मे
        समेधिषीरं स्तव पादपद्मे संकल्पचिंतामणयः प्रणामाः ॥19॥

विलुप्तमूर्धन्यलिपिक्रमाणा सुरेंद्रचूडापदलालितानां
        त्वदंघ्रि राजीवरजःकणानां भूयान्प्रसादो मयि नाथ भूयात् ॥20॥

परिस्फुरन्नूपुरचित्रभानु – प्रकाशनिर्धूततमोनुषंगा
        पदद्वयीं ते परिचिन्महेऽंतः प्रबोधराजीवविभातसंध्याम् ॥21॥

त्वत्किंकरालंकरणोचितानां त्वयैव कल्पांतरपालितानां
        मंजुप्रणादं मणिनूपुरं ते मंजूषिकां वेदगिरां प्रतीमः ॥22॥

संचिंतयामि प्रतिभादशास्थान् संधुक्षयंतं समयप्रदीपान्
        विज्ञानकल्पद्रुमपल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥23॥

चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ करं त्वदीयं
        ज्ञानामृतोदंचनलंपटानां लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥

प्रबोधसिंधोररुणैः प्रकाशैः प्रवालसंघातमिवोद्वहंतं
        विभावये देव स पुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥25॥

तमां सिभित्त्वाविशदैर्मयूखैः संप्रीणयंतं विदुषश्चकोरान्
        निशामये त्वां नवपुंडरीके शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥

दिशंतु मे देव सदा त्वदीयाः दयातरंगानुचराः कटाक्षाः
        श्रोत्रेषु पुंसाममृतंक्षरंतीं सरस्वतीं संश्रितकामधेनुम् ॥27॥

विशेषवित्पारिषदेषु नाथ विदग्धगोष्ठी समरांगणेषु
        जिगीषतो मे कवितार्किकेंद्रान् जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥

त्वां चिंतयन् त्वन्मयतां प्रपन्नः त्वामुद्गृणन् शब्दमयेन धाम्ना
        स्वामिन्समाजेषु समेधिषीय स्वच्छंदवादाहवबद्धशूरः ॥29॥

नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः
        ध्रुवं तवाऽनाध परिग्रहायाः नव नवं पात्रमहं दयायाः ॥30॥

अकंपनीयान्यपनीतिभेदैः अलंकृषीरन् हृदयं मदीयम्
        शंका कलंका पगमोज्ज्वलानि तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥

व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
        अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥

वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
        कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥

टिप्पणियाँ

अमृत रहस्य, अमृत ज्ञान,

हिंदी गिनती 01 To 100 Numbers Hindi and English Counting ginti

गरुड़जी एवं काकभुशुण्डि संवाद Garud - Kakbhushundi Samvad

विनय पत्रिका-102।हरि! तुम बहुत अनुग्रह किन्हों।Vinay patrika-102।Hari! Tum Bahut Anugrah kinho।

समुद्र मंथन की कथा।Samudra Manthan katha।

विनय पत्रिका 252| तुम सम दीनबन्धु, न दिन कोउ मो सम, सुनहु नृपति रघुराई । Pad No-252 Vinay patrika| पद संख्या 252 ,

विनय पत्रिका-114।माधव! मो समान जग माहीं-Madhav! Mo Saman Jag Mahin-Vinay patrika-114।

गोविंद नामावलि Govind Namavli-श्री श्रीनिवासा गोविंदा श्री वेंकटेशा गोविंदा-Shri Shrinivasa Govinda-Shri Venkatesh Govinda

संकट मोचन हनुमान् स्तोत्रम्-Sankat mochan Strotram-काहे विलम्ब करो अंजनी-सुत-Kahe Vilamb Karo Anjni Sut

श्री विष्णु आरती। Sri Vishnu Aarti।ॐ जय जगदीश हरे।Om Jai Jagdish Hare।

शिव आरती।जय शिव ओंकारा।Shiv Arti। Jay Shiv Omkara।