श्रीकृष्णलीलास्तुतिः।Sri Krishnalila Stuti-Nigmtaroh Pratishakhm Mrigitm Ch Mya Prm

 

श्रीकृष्णलीलास्तुतिः 

निगमतरोः प्रतिशाखं मृगितं च मया परं ब्रह्म ।
    मिलितमिदानीमङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ 1॥

तप्तं तपोभिरन्यैः फलितं च तद्गोपबालानाम् ।
    आसां यत्कुचकुम्भे नीलनिचोलायते परम्ब्रह्म ॥ 2॥

श्रुतिमपरे स्मृतिमपरे भारतमन्ये भजन्तु भवभीताः ।
    अहमपि नन्दं वन्दे यस्यालिन्दे परम्ब्रह्म ॥ 3॥

किं कथयामः कस्मै कस्य मनः प्रत्ययमाधत्ते ।
    रमयति गोपवधूटीकुञ्जकुटीरे परम्व्रह्म ॥ 4॥

नीतन्नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।
    इति समुदीर्य लुठन्तं भूमौ बालं नमामि गोपालं सम्पूर्णम् । 5॥

पश्यत बलमबलानामनाविले हृद्बिले बबन्धुर्याः ।
    तनुदृष्टिपातरश्म्याऽऽकृष्टममूर्तं परम्ब्रह्म ॥ 6॥

एतत्त्वामहमर्थयामि सततं रे चित्त चिन्तातुर
    मा चिन्तां कुरु चञ्चलेषु विषयेष्वागारदारादिषु ।7

गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
    गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ 8॥

ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
    ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । 9

अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
    कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ॥ 10॥

श्रीयुगल-स्तुति।Sri Yugal-श्यामा गौरी नित्य किशोरी-Stuti-Shyama Gauri Nity Kishori
लिंक : https://amritrahasya.blogspot.com/2021/08/sri-yugal-stuti-shyama-gauri-nity.html

टिप्पणियाँ

अमृत रहस्य, अमृत ज्ञान,

हिंदी गिनती 01 To 100 Numbers Hindi and English Counting ginti

गरुड़जी एवं काकभुशुण्डि संवाद Garud - Kakbhushundi Samvad

विनय पत्रिका-102।हरि! तुम बहुत अनुग्रह किन्हों।Vinay patrika-102।Hari! Tum Bahut Anugrah kinho।

समुद्र मंथन की कथा।Samudra Manthan katha।

विनय पत्रिका 252| तुम सम दीनबन्धु, न दिन कोउ मो सम, सुनहु नृपति रघुराई । Pad No-252 Vinay patrika| पद संख्या 252 ,

विनय पत्रिका-114।माधव! मो समान जग माहीं-Madhav! Mo Saman Jag Mahin-Vinay patrika-114।

गोविंद नामावलि Govind Namavli-श्री श्रीनिवासा गोविंदा श्री वेंकटेशा गोविंदा-Shri Shrinivasa Govinda-Shri Venkatesh Govinda

संकट मोचन हनुमान् स्तोत्रम्-Sankat mochan Strotram-काहे विलम्ब करो अंजनी-सुत-Kahe Vilamb Karo Anjni Sut

श्री विष्णु आरती। Sri Vishnu Aarti।ॐ जय जगदीश हरे।Om Jai Jagdish Hare।

शिव आरती।जय शिव ओंकारा।Shiv Arti। Jay Shiv Omkara।