श्रीकृष्णलीलास्तुतिः।Sri Krishnalila Stuti-Nigmtaroh Pratishakhm Mrigitm Ch Mya Prm

 

श्रीकृष्णलीलास्तुतिः 

निगमतरोः प्रतिशाखं मृगितं च मया परं ब्रह्म ।
    मिलितमिदानीमङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ 1॥

तप्तं तपोभिरन्यैः फलितं च तद्गोपबालानाम् ।
    आसां यत्कुचकुम्भे नीलनिचोलायते परम्ब्रह्म ॥ 2॥

श्रुतिमपरे स्मृतिमपरे भारतमन्ये भजन्तु भवभीताः ।
    अहमपि नन्दं वन्दे यस्यालिन्दे परम्ब्रह्म ॥ 3॥

किं कथयामः कस्मै कस्य मनः प्रत्ययमाधत्ते ।
    रमयति गोपवधूटीकुञ्जकुटीरे परम्व्रह्म ॥ 4॥

नीतन्नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।
    इति समुदीर्य लुठन्तं भूमौ बालं नमामि गोपालं सम्पूर्णम् । 5॥

पश्यत बलमबलानामनाविले हृद्बिले बबन्धुर्याः ।
    तनुदृष्टिपातरश्म्याऽऽकृष्टममूर्तं परम्ब्रह्म ॥ 6॥

एतत्त्वामहमर्थयामि सततं रे चित्त चिन्तातुर
    मा चिन्तां कुरु चञ्चलेषु विषयेष्वागारदारादिषु ।7

गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
    गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ 8॥

ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
    ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । 9

अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
    कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ॥ 10॥

श्रीयुगल-स्तुति।Sri Yugal-श्यामा गौरी नित्य किशोरी-Stuti-Shyama Gauri Nity Kishori
लिंक : https://amritrahasya.blogspot.com/2021/08/sri-yugal-stuti-shyama-gauri-nity.html

टिप्पणियाँ

अमृत रहस्य, अमृत ज्ञान,

हिंदी गिनती 01 To 100 Numbers Hindi and English Counting ginti

समुद्र मंथन की कथा।Samudra Manthan katha।

बाल समय रवि भक्षी लियो तब। HANUMAN ASHTAK- Bal Samay Ravi Bhakchhi Liyo Tab।हनुमान अष्टक ।

गरुड़जी एवं काकभुशुण्डि संवाद Garud - Kakbhushundi Samvad

शिव आरती।जय शिव ओंकारा।Shiv Arti। Jay Shiv Omkara।

विनय पत्रिका-120हे हरि! कस न हरहु भ्रम भारी He Hari! Kas N Harhu Bhram Bhari- Vinay patrika-120

विनय पत्रिका-107।है नीको मेरो देवता कोसलपति राम।Hai Niko Mero Devta Kosalpati।Vinay patrika-107।

विनय पत्रिका-114।माधव! मो समान जग माहीं-Madhav! Mo Saman Jag Mahin-Vinay patrika-114।

विनय पत्रिका-124-जौ निज मन परिहरै बिकारा-Vinay patrika-124-Jau Nij Man Pariharai Bikara

श्री हनुमान चालीसा |Shri Hanuman Chalisa|श्री गुरु चरण सरोज रज।Sri Guru Charan Saroj Raj।