संदेश

श्री वेंकटेश्वर स्तोत्रम् Venkatesh Strotram-कमलाकुच चूचुक कुंकमतो-Kamlakuch Chuchuk Kumkmto

चित्र
श्री वेंकटेश्वर स्तोत्रम् कमलाकुच चूचुक कुंकमतो नियतारुणि तातुल नीलतनो ।      कमलायत लोचन लोकपते विजयीभव वेंकट शैलपते ॥  सचतुर्मुख षण्मुख पंचमुखे प्रमुखा खिलदैवत मौलिमणे ।      शरणागत वत्सल सारनिधे परिपालय मां वृष शैलपते ॥ अतिवेलतया तव दुर्विषहै रनु वेलकृतै रपराधशतैः ।      भरितं त्वरितं वृष शैलपते परया कृपया परिपाहि हरे ॥ अधि वेंकट शैल मुदारमते- र्जनताभि मताधिक दानरतात् ।      परदेवतया गदितानिगमैः कमलादयितान्न परंकलये ॥ कल वेणुर वावश गोपवधू शत कोटि वृतात्स्मर कोटि समात् ।      प्रति पल्लविकाभि मतात्-सुखदात् वसुदेव सुतान्न परंकलये ॥ अभिराम गुणाकर दाशरधे जगदेक धनुर्थर धीरमते ।      रघुनायक राम रमेश विभो वरदो भव देव दया जलधे ॥ अवनी तनया कमनीय करं रजनीकर चारु मुखांबुरुहम् ।      रजनीचर राजत मोमि हिरं महनीय महं रघुराममये ॥ सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायम मोघशरम् ।      अपहाय रघूद्वय मन्यमहं न कथंचन कंचन जातुभजे ॥ विना वेंकटेशं न नाथो न नाथः सदा वेंकटेशं स्मरामि स्मरामि ।      हरे वेंकटेश प्रसीद प्रसीद प्रियं वेंकटॆश प्रयच्छ प्रयच्छ ॥ अहं दूरदस्ते पदां भोजयुग्म प्रणाम

श्री राम मंगलाशसनम्-Sri Ram Manglashasnam-Praptti -Manglam-manglam kausalendray

चित्र
श्री राम मंगलाशसनम् (हिन्दी /English) मंगलं कौसलेंद्राय महनीय गुणात्मने ।      चक्रवर्ति तनूजाय सार्वभौमाय मंगलं ॥ 1 ॥ वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।      पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलं ॥ 2 ॥ विश्वामित्रांतरंगाय मिथिला नगरी पते ।      भाग्यानां परिपाकाय भव्यरूपाय मंगलं ॥ 3 ॥ पितृभक्ताय सततं भातृभिः सह सीतया ।      नंदिताखिल लोकाय रामभद्राय मंगलं ॥ 4 ॥ त्यक्त साकेत वासाय चित्रकूट विहारिणे ।      सेव्याय सर्वयमिनां धीरोदात्ताय मंगलं ॥ 5 ॥ सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।      संसेव्याय सदा भक्त्या स्वामिने मम मंगलं ॥ 6 ॥ दंडकारण्य वासाय खरदूषण शत्रवे ।      गृध्रराजाय भक्ताय मुक्ति दायास्तु मंगलं ॥ 7 ॥ सादरं शबरी दत्त फलमूल भिलाषिणे ।      सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलं ॥ 8 ॥ हनुंत्समवेताय हरीशाभीष्ट दायिने ।      वालि प्रमधनायास्तु महाधीराय मंगलं ॥ 9 ॥ श्रीमते रघुवीराय सेतूल्लंघित सिंधवे ।      जितराक्षस राजाय रणधीराय मंगलं ॥ 10 ॥ विभीषणकृते प्रीत्या लंकाभीष्ट प्रदायिने ।           सर्वलोक शरण्याय श्रीराघवाय मंगलं ॥ 11 ॥ आगत्यनगरीं दिव्यामभिषिक्ताय

विष्णु षट्पदि-Vishnu Shatpadi-अविनयमपनय विष्णो दमयAvinaymapanay vishno damay

चित्र
 विष्णु षट्पदि (HINDI/ENGLISH) अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।           भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥ दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे ।           श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥ 2 ॥ सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं ।           सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥ 3 ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।           दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥ मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां ।           परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ॥ 5 ॥ दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद ।           भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥ 6 ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।           इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ Avinyam Panay Vishnu Damay Manh Shamay Vishy Mrig Trishnam ।           Bhutdyam Vistary Taray Sansar Sagart h ॥ 1 ॥ Divy Dhuni Makarnde Parimal Paribhog Sachchida Nande ।           Shripati Padarvinde Bhav Bhay Khed ChChide Vande ॥ 2 ॥ Satypi Bheda Pagme Nath Tavahm N Mam Kinastvm ।  

भज गोविंदम् (मोह मुद्गरम्) Bhaj Govindam Govindam bhaj mudhmate

चित्र
भज गोविंदम् (मोह मुद्गरम्) (hindi/English) भज गोविंदं भज गोविंदं गोविंदं भज मूढमते ।      संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिंकरणे ॥ 1 ॥ मूढ जहीहि धनागम तृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।      यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 ॥ नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहा वेशम् ।      एतन्मांस वसादि विकारं मनसि विचिंतया वारं वारम् ॥ 3 ॥ नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् ।      विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 ॥ यावद्-वित्तोपार्जन सक्तः तावन्-निज परिवारो रक्तः ।      पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥ यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे ।      गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ 6 ॥ बाल स्तावत् क्रीडा सक्तः तरुण स्तावत् तरुणी सक्तः ।      वृद्ध स्तावत्-चिंतामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ॥ 7 ॥ का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।      कस्य त्वं वा कुत आयातः तत्वं चिंतय तदिह भ्रातः ॥ 8 ॥ सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम् ।      न

नवदुर्गा स्तॊत्रम् NavDurga Stotram Srinu Devi Prvakshyami Kavachm

चित्र
नवदुर्गा स्तॊत्रम् ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।           पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ॥ 1 ॥ अज्ञात्वा कवचं देवि दुर्गामंत्रं च यो जपेत् ।           न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ 2 ॥ उमादेवी शिरः पातु ललाटे शूलधारिणी ।           चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ 3 ॥ सुगंधा नासिकं पातु वदनं सर्वधारिणी ।           जिह्वां च चंडिकादेवी ग्रीवां सौभद्रिका तथा ॥ 4 ॥ अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।           हृदयं ललितादेवी उदरं सिंहवाहिनी ॥ 5 ॥ कटिं भगवती देवी द्वावूरू विंध्यवासिनी ।           महाबला च जंघे द्वे पादौ भूतलवासिनी ॥ 6 ॥ एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।           रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥ 7 ॥ यह भी पढ़ें -श्री भवानी अष्टक।न तातो न माता न बन्धुर्न दाता लिंकः http://amritrahasya.blogspot.com/2021/06/sri-bhavani-ashtak-n-tato-n-mata-n.html ||  श्री आदि शक्ति दुर्गा  ध्यानम्   | | सर्वमंगल मांगल्ये शिवे सवार्थ साधिके। शरण्येत्र्यंबके गौरी नारायणी नमोस्तुते || यह भी पढ़े   द

वंदे मातरम् Vande-matram -Sujlam Suglam Malyj Shitlam

वंदे मातरम् वंदेमातरं सुजलां सुफलां मलयज शीतलां सस्य श्यामलां मातरं ॥वंदे॥ शुभ्रज्योत्स्ना पुलकितयामिनीं पुल्लकुसुमित द्रुमदल शोभिनीं सुहासिनीं सुमधुर भाषिणीं सुखदां वरदां मातरं ॥ वंदे ॥ कोटिकोटि कंठ कलकल निनादकराले कोटि कोटि भुजैर् धृत कर करवाले अबला केयनो मा एतो बले बहुबल धारिणीं नमामि तारिणीं रिपुदलवारिणीं मातरां ॥ वंदे ॥ तिमि विद्या तिमि धर्म तुमि हृदि तुमि मर्म त्वं हि प्राणाः शरीरे बाहुते तुमि मा शक्ति हृदये तुमि मा भक्ति तो मारयि प्रतिमा गडि मंदिरे मंदिरे ॥ वंदे ॥ त्वं हि दुर्गा दश प्रहरण धारिणी कमला कमलदल विहारिणी वाणी विद्यादायिनी नमामि त्वां नमामि कमलां अमलां अतुलां सुजलां सुफलां मातरं ॥ वंदे ॥ श्यामलां सरलां सुस्मितां भूषितां धरणीं भरणीं मातरं

काशी विश्वनाथाष्टकम् Kashi Vishvanathashtakm-गंगा तरंग रमणीय जटा-Ganga Tarang Ramniy Jata Klapm

चित्र
काशी विश्वनाथाष्टकम् गंगा तरंग रमणीय जटा कलापं गौरी निरंतर विभूषित वाम भागं           नारायण प्रियमनंग मदापहारं वाराणसी पुरपतिं भज विश्वनाधं ॥ 1 ॥ वाचामगोचरमनेक गुण स्वरूपं वागीश विष्णु सुर सेवित पाद पद्मं           वामेण विग्रह वरेन कलत्रवंतं वाराणसी पुरपतिं भज विश्वनाधं ॥ 2 ॥ भूतादिपं भुजग भूषण भूषितांगं व्याघ्रांजिनां बरधरं, जटिलं, त्रिनेत्रं           पाशांकुशाभय वरप्रद शूलपाणिं वाराणसी पुरपतिं भज विश्वनाधं ॥ 3 ॥ सीतांशु शोभित किरीट विराजमानं बालेक्षणातल विशोषित पंचबाणं           नागाधिपा रचित बासुर कर्ण पूरं वाराणसी पुरपतिं भज विश्वनाधं ॥ 4 ॥ पंचाननं दुरित मत्त मतंगजानां नागांतकं धनुज पुंगव पन्नागानां           दावानलं मरण शोक जराटवीनां वाराणसी पुरपतिं भज विश्वनाधं ॥ 5 ॥ तेजोमयं सगुण निर्गुणमद्वितीयं आनंद कंदमपराजित मप्रमेयं           नागात्मकं सकल निष्कलमात्म रूपं वाराणसी पुरपतिं भज विश्वनाधं ॥ 6 ॥ आशां विहाय परिहृत्य परश्य निंदां पापे रथिं च सुनिवार्य मनस्समाधौ           आधाय हृत्-कमल मध्य गतं परेशं वाराणसी पुरपतिं भज विश्वनाधं ॥ 7 ॥ रागाधि दोष रहितं स्वजनानुरागं वैर

शिव मानस पूजा Shiv Mans Pujaरत्नैः कल्पितमासनं हिमजलैः-ratnaih kalpitmasnm himjalaih

चित्र
शिव मानस पूजा (hindi/English) रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं           नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् । जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा           दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं           भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं           तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं           वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा । साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया           संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं           पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः । संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो           यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ 4 ॥ कर चरण कृतं वाक्कायजं कर्मजं वा           श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्-क्षमस्व           जय जय

शिवाष्टकम् Shivastkm-प्रभुं प्राणनाथं विभुं विश्वनाथं-prbhum prannathm vibhum vishvanathm

चित्र
 शिवाष्टकम् (hindi/English) प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानंद भाजां ।      भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शंभु मीशानमीडे ॥ 1 ॥ गले रुंडमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालं ।      जटाजूट गंगोत्तरंगैर्विशालं, शिवं शंकरं शंभु मीशानमीडे ॥ 2॥ मुदामाकरं मंडनं मंडयंतं महा मंडलं भस्म भूषाधरं तम् ।      अनादिं ह्यपारं महा मोहमारं, शिवं शंकरं शंभु मीशानमीडे ॥ 3 ॥ वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।      गिरीशं गणेशं सुरेशं महेशं, शिवं शंकरं शंभु मीशानमीडे ॥ 4 ॥ गिरींद्रात्मजा संगृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ।      परब्रह्म ब्रह्मादिभिर्-वंद्यमानं, शिवं शंकरं शंभु मीशानमीडे ॥ 5 ॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोज नम्राय कामं ददानम् ।      बलीवर्धमानं सुराणां प्रधानं, शिवं शंकरं शंभु मीशानमीडे ॥ 6 ॥ शरच्चंद्र गात्रं गणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।      अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शंभु मीशानमीडे ॥ 7 ॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं।      श्मशाने वसंतं मनोजं दहंत

श्री सीताराम स्तोत्रम् Sri Sita Ram Stotrm-अयोध्यापुरनेतारं मिथिलापुरनायिकाम् -ayodhyapur netarm mithila purnayikm

चित्र
श्री सीताराम स्तोत्रम् (hindi/English) अयोध्यापुर नेतारं मिथिलापुर नायिकाम् ।      राघवाणाम लंकारं वैदेहानाम लंक्रियाम् ॥ 1 ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।      सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।      वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।      पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥ 4 ॥ चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् ।      मत्तमातंगगमनं मत्तहंसवधूगताम् ॥ 5 ॥ चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।      चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ 6 ॥ शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।      कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥ दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।      अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 ॥ अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती।      इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥ अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।      तस्य तौ तनुतां पुण्याः संपदः सकलार्थदाः ॥ 10 ॥ एवं श्रीरामचंद्रस्य जानक्याश्च विशेषतः ।      कृतं हन

नारायण स्तोत्रम् Narayan Stotrm-करुणापारावार वरुणालयगंभीर-karuna paravar varunaly gambhir

चित्र
नारायण स्तोत्रम् (hindi/English) करुणापारावार वरुणालयगंभीर नारायण ॥ 1 ॥      घननीरदसंकाश कृतकलिकल्मषनाशन नारायण ॥ 2 ॥ यमुनातीरविहार धृतकौस्तुभमणिहार नारायण ॥ 3 ॥      पीतांबरपरिधान सुरकल्याणनिधान नारायण ॥ 4 ॥ मंजुलगुंजाभूष मायामानुषवेष नारायण ॥ 5 ॥      राधाधरमधुरसिक रजनीकरकुलतिलक नारायण ॥ 6 ॥ मुरलीगानविनोद वेदस्तुतभूपाद नारायण ॥ 7 ॥      बर्हिनिबर्हापीड नटनाटकफणिक्रीड नारायण ॥ 8 ॥ वारिजभूषाभरण राजीवरुक्मिणीरमण नारायण ॥ 9 ॥      जलरुहदलनिभनेत्र जगदारंभकसूत्र नारायण ॥ 10 ॥ पातकरजनीसंहार करुणालय मामुद्धर नारायण ॥ 11 ॥      अघ बकहयकंसारे केशव कृष्ण मुरारे नारायण ॥ 12 ॥ हाटकनिभपीतांबर अभयं कुरु मे मावर नारायण ॥ 13 ॥      दशरथराजकुमार दानवमदसंहार नारायण ॥ 14 ॥ गोवर्धनगिरि रमण गोपीमानसहरण नारायण ॥ 15 ॥      सरयुतीरविहार सज्जन^^ऋषिमंदार नारायण ॥ 16 ॥ विश्वामित्रमखत्र विविधवरानुचरित्र नारायण ॥ 17 ॥      ध्वजवज्रांकुशपाद धरणीसुतसहमोद नारायण ॥ 18 ॥ जनकसुताप्रतिपाल जय जय संस्मृतिलील नारायण ॥ 19 ॥      दशरथवाग्धृतिभार दंडक वनसंचार नारायण ॥ 20 ॥ मुष्टिकचाणूरसंहार मुनिमानसविहार नारायण ॥

विष्णुसहस्रनाम पाठ-Vishnu Sahastranam Stotram-Om Vishvm Vishnu

चित्र
  शास्त्रों में ऐसा वर्णन है की विष्णुसहस्रनाम का पाठ करने वाले व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता, सफलता, आरोग्य एवं सौभाग्य प्राप्त होता है तथा मनोकामनाओं की पूर्ति होती है।   ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।  भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।।   पूतात्मा परमात्मा च मुक्तानां परमं गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।   योगो योग-विदां नेता प्रधान-पुरुषेश्वरः । नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।   सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः । संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।   स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः । अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।।   अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।   अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।   ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।।   ईश्वरो विक्रमी धन्वी मेधा

नमस्ते सदा वत्सले मातृभूमे-Sangh-RSS-Prathna-Namaste Sda Vatsale Matri Bhume

नमस्ते सदा वत्सले मातृभूमे, त्वया हिन्दुभूमे सुखं वर्धितोऽहम्। महामंगले पुण्यभूमे त्वदर्थे, पतत्वेष कायो नमस्ते नमस्ते॥१॥ प्रभो शक्तिमन् हिन्दुराष्ट्रांगभूता, इमे सादरं त्वां नमामो वयम्। त्वदीयाय कार्याय बद्धा कटीयम्, शुभामाशिषं देहि तत्पूर्तये।। अजय्यां च विश्वस्य देहीश शक्तिम्, सुशीलं जगद् येन नम्रं भवेत्। श्रुतं चैव यत् कण्टकाकीर्णमार्गम्, स्वयं स्वीकृतं नः सुगंकारयेत्॥२॥ समुत्कर्ष निःश्रेयसस्यैकमुग्रम्, परं साधनं नाम वीरव्रतम्। तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा, हृदन्तः प्रजागर्तु तीव्राऽनिशम्।। विजेत्री च नः संहता कार्यशक्तिर्, विधायास्य धर्मस्य संरक्षणम्। परं वैभवं नेतुमेतत् स्वराष्ट्रम्, समर्था भवत्वाशिषा ते भृशम्॥३॥ ॥भारत माता की जय ।। Namaste Sda Vatsale Matri Bhume, Tvya Hindu Bhume Sukhm Vardhitohm । Maha Mangle Puny Bhume Tvadrthe, Pattvesh Kayo Namaste Namaste ।। Prabho Shaktimn Hindu Rashtrang Bhuta, Ime Sadarm Tvam Nmamo Vaym । Twadiyay Karyay Baddha Katiym, Shubhamashisham Dehi Tatpurtye ।। Ajyyan Ch Vishvasy Dehish Shaktim, Sushilam Jagdyen Namrm Bhavet । Shrutm Chaiv Y

श्री वेंकटेश्वर वज्र कवच स्तोत्रम् SRI Venkateshvr Vajr Kavach Stotram-Narayanm Parbrhma Sarvkarn karkm-नारायणं परब्रह्म सर्वकारण कारकं

चित्र
श्री वेंकटेश्वर वज्र कवच स्तोत्रम् (Hindi/English) मार्कंडेय उवाच नारायणं परब्रह्म सर्वकारण कारकं,      प्रपद्ये वॆंकटेशाख्यां तदेव कवचं मम । सहस्रशीर्षा पुरुषो वेंकटेशश्शिरो वतु,      प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः। आकाशराट् सुतानाथ आत्मानं मे सदावतु,      देवदेवोत्तमोपायाद्देहं मे वेंकटेश्वरः। सर्वत्र सर्वकालेषु मंगांबाजानिश्वरः,      पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु । य एतद्वज्रकवचमभेद्यं वेंकटेशितुः,      सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः । इति श्री वॆंकटेस्वर वज्रकवचस्तोत्रं संपूर्णं ॥ यह भी पढ़ें :- श्री वेंकटेश्वर अष्टोत्तर शत नामावलि-Venkatesh Ashtotr Sat Namavali-ॐ श्री वेंकटेशाय नमः-Om Shri Venkateshay Namh लिंक  : https://amritrahasya.blogspot.com/2021/07/venkatesh-ashtotr-sat-namavali-om-shri.html SRI VENKATESWAR VAJR KAVACH STOTRM Narayanm Parbrhma Sarvkarn karkm,      Prapdye Venkateshakhyam Tadev Kavchm Mm । Sahstrshirsha Purusho Venkteshssiro Vtu,      Pranesah Prannilyh Pranan Rakshtu Me Harih । Akasharat Sutanath Atmanm Me Sdav

अच्युताष्टकम् :।अच्युतं केशवं रामनारायणं।Achyutam Keshavam Ramnarayanam-Achyutashtkam

चित्र
अच्युताष्टकम् : (हिंदी/English) अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।   श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरमं राधिकाराधितम्।   इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे।। विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये।  वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम:।। कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे।  अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक।। राक्षसक्षोभित: सीतया शोभितो दण्डकारण्यभूपुण्यताकारण:।   लक्ष्मणेनान्वितो वानरै: सेवितो- गस्त्यसम्पूजितो राघव: पातु माम्।। धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादक:।   पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा।। विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।  वन्यया मालया शोभितोर:स्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे।। कुंचितै: कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयो:।  हारकेयूरकं कंकणप्रोज्ज्वलं किंकिणीमंजुलं श्यामलं तं भजे।। अ