नारायण सूक्तम्-Narayan Suktam-ॐ सह नाववतु । सह नौ भुनक्तु-Om Sah Navavtu-Sah Nau Bhunktu

नारायण सूक्तम्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शांतिः शांतिः शांतिः ॥

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
    विश्वं नारायणं देवमक्षरं परमं पदम् ।

विश्वतः परमान्नित्यं विश्वं नारायणग्ं हरिम् ।
    विश्वमेवेदं पुरुष-स्तद्विश्व-मुपजीवति ।

पतिं विश्वस्यात्मेश्वरग्ं शाश्वतग् शिव-मच्युतम् ।
    नारायणं महाज्ञेयं विश्वात्मान परायणम् ।

नारायणपरो ज्योतिरात्मा नारायणः परः ।
    नारायणपरं ब्रह्म तत्त्वं नारायणः परः ।

नारायणं ध्याता ध्यानं नारायणः परः ।
    यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥

अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
    अनंतमव्ययं कविग्ं समुद्रेंऽतं विश्वशंभुवम् ।

पद्मकोश-प्रतीकाशग्ं हृदयं चाप्यधोमुखम् ।
    अधो निष्ट्या वितस्यांते नाभ्यामुपरि तिष्ठति ।

ज्वालमालाकुलं भाती विश्वस्यायतनं महत् ।
    संततग्ं शिलाभिस्तु लंबत्याकोशसन्निभम् ।

तस्यांते सुषिरग्ं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ।
    तस्य मध्ये महानग्नि-र्विश्वार्चि-र्विश्वतोमुखः ।

सोऽग्रभुग्विभजंतिष्ठ-न्नाहारमजरः कविः ।
    तिर्यगूर्ध्वमधश्शायी रश्यंस्तस्य संतता ।

संतापयति स्वं देहमापादतलमस्तकः ।
    तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ।

नीलतो-यदमध्यस्था-द्विध्युल्लेखेव भास्वरा ।
    नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।

तस्याः शिखाया मध्ये परमात्मा व्यवस्थि॑तः ।
    स ब्रह्म स शिवः स हरिः सेंद्रः सोऽक्षरः परमः स्वराट् ॥

ऋतग् सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् ।
    ऊर्ध्वरेत विरूपाक्षं विश्वरूपाय वै नमो नमः ॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
    तन्नो विष्णुः प्रचोदयात् ॥

ॐ शांतिः शांतिः शांतिः ॥


Om Sah Navavtu । Sah Nau bhunktu । Sah Virrym karvavhai ।
Tejsvinav Dhitmstu Ma Vi̍dvishavhai ॥
        Om Shantih Shantis Shantih ॥

Sahastrshirshm Devm Visvkshm Visvshmbhuvm ।
        Visvm Narayanm Devamksharm Paramm Padam ।

Visvt h Parmannitym Visvm Narayangm Harim ।
        Visvmevedm Purush Stdvishv Mupajivati ।

Patim Visvsyatmesvragm Shasvtagm Shiv-Machyutm ।
        Narayanm Mhagyeym Visvatmanm Prayanm ।

Narayanparo Jyotiratma Narayanh Parah ।
        Narayanparm Brahma Tattvm Narayanh Parh ।

Narayanm  Dhyata Dhyanm Narayanh Parh ।
        Yachch Kinchijjagtsarvm Drishyte Shruyte A Pi̍ Va ॥

Antrbahisch Tatsarvm Vyapy Narayanh Sthit h।
        Anantmavyym Kvigm Samudremtam Vishvshmbhuvm ।

Padmkosh Pratikashgm Hridym Chapydhomukhm ।
        Adho Nishtya Vi̍tasyamte Nabhyamupri Tisthti ।

Jvalmalakulm Bhati Visvsyaytanm Mhat ।
        Santatgm Shilabhistu Lambatyakoshsannibhm ।

Tasyante Sushiragm Sukshmm Tasmin Sarvm Pratishthitm ।
        Tasy Madhye Mhanagni Virshvarchi Virshvtomukhh ।

Sogrbhugvibhajntisth Nnaharmajrah Kavih ।
        Tirygurdhvmadhashshyi Rashym Stasy Santta ।

Sntapayti Svm Dehmapadtal Mastk H ।
        Tasy Madhye Vahnishikha Aniyordhva Vyvasthit h ।

Nilato Yadmadhystha Dvidhyullekhev Bhasvra ।
        Nivarshukavttnvi Pita Bhasvtynupma ।

Tasyh Dhikhaya Madhye Parmatma Vyavsthit h ।
        S Brahm s Shivh s Harih Sendrh Sokshrh Parmh Svrat ॥

Ritgm Dtyam Parm Brahm Purushm Krishnpingalm ।
        Urdhvaretm Virupakshm Vishvrupay Vai Namo Namh॥

Om Naraynaya Vidmahe Vasudevay Dhimahi ।
        Tanno Vishnuh Prachodyat ॥
Om Shantih Shanntih Shantih ॥

टिप्पणियाँ

अमृत रहस्य, अमृत ज्ञान,

हिंदी गिनती 01 To 100 Numbers Hindi and English Counting ginti

गरुड़जी एवं काकभुशुण्डि संवाद Garud - Kakbhushundi Samvad

विनय पत्रिका-102।हरि! तुम बहुत अनुग्रह किन्हों।Vinay patrika-102।Hari! Tum Bahut Anugrah kinho।

समुद्र मंथन की कथा।Samudra Manthan katha।

विनय पत्रिका 252| तुम सम दीनबन्धु, न दिन कोउ मो सम, सुनहु नृपति रघुराई । Pad No-252 Vinay patrika| पद संख्या 252 ,

विनय पत्रिका-114।माधव! मो समान जग माहीं-Madhav! Mo Saman Jag Mahin-Vinay patrika-114।

गोविंद नामावलि Govind Namavli-श्री श्रीनिवासा गोविंदा श्री वेंकटेशा गोविंदा-Shri Shrinivasa Govinda-Shri Venkatesh Govinda

संकट मोचन हनुमान् स्तोत्रम्-Sankat mochan Strotram-काहे विलम्ब करो अंजनी-सुत-Kahe Vilamb Karo Anjni Sut

श्री विष्णु आरती। Sri Vishnu Aarti।ॐ जय जगदीश हरे।Om Jai Jagdish Hare।

शिव आरती।जय शिव ओंकारा।Shiv Arti। Jay Shiv Omkara।